न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

 श्री राधा


न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।


नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि।।


हे अर्जुन! मुझे इन तीनों लोकोंमंे न तो कुछ कर्तव्य है और न कोई भी 

प्राप्त करनेयोग्य वस्तु अप्राप्त है, तो भी मैं कर्ममें ही बरतता हूँ।।3.22।।



Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।