मधुराष्टकम्

 मधुराष्टकम्

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्।

हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम्।

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्।

चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम्।।

वेणुर्मधरो रेणर्मधुरः पाणिर्मधुरः पादौ मधुरौ।

नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम्।

गीतं मधुरं पीतं मधुरं भक्तं मधुरं सुप्तं मधुरम्।

रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम्।।

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम्।

गुंजा मधुरा माला मधुरं यमुना मधुरं वीची मधुरम्।

सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम्।।

गोपी मधुरा लीला मधुरा युक्तं मधुरं भुक्तं मधुरम्।

दुष्टं मधुरं शिष्टं मधुरं मधुराधिपतेाखिलं मधुरम्।।

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा।

दलितं मधरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम्।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।