न हि कच्शित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।

 श्री राधा


न हि कच्शित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।


कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः।।


निःसन्देह कोई भी मनुष्य किसी भी कालमें क्षणमात्र भी बिना कर्म किये 

नहीं रहता; क्योंकि सारा मनुष्यसमुदाय प्रकृतिजनित गुणोंद्वारा परवश हुआ 

कर्म करनेके लिये बाध्य किया जाता है।।3.5।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।