काङ्क्षन्तः कर्मणां सिध्दिं यजन्त इह देवताः।

 श्री राधा


काङ्क्षन्तः कर्मणां सिध्दिं यजन्त इह देवताः।


क्षिप्रं हि मानुषे लोके सिध्दिर्भवति कर्मजा।।


इस मनुष्यलोकमें कर्मांेके फलको चाहनेवाले लोग देवताओंका पूजन 

किया करते हैं; क्योंकि उनको कर्मोंसे उत्पन्न होनेवाली सिध्दि शीघ्र मिल 

जाती है।।4.12।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।