उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्।

 श्री राधा


उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्।


सक्ङरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः।।


इसलिये यदि मैं कर्म न करूँ तो ये सब मनुष्य नष्ट-भ्रष्ट हो जायँ और मैं 

संकरताका करनेवाला होऊँ तथा इस समस्त प्रजाको नष्ट करनेवाला बनूँ।।

3.24।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।