श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप।

 श्री राधा


श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप।


सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते।।


हे परंतप अर्जुन! द्रव्यमय यज्ञकी अपेक्षा ज्ञानयज्ञ अत्यन्त श्रेष्ठ है, तथा 

यावन्मात्र सम्पूर्ण कर्म ज्ञानमें समाप्त हो जाते हैं।।4.33।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।