यस्तवात्मरतिरेव स्यादात्मतृप्तच्श मानवः।

 श्री राधा


यस्तवात्मरतिरेव स्यादात्मतृप्तच्श मानवः।


आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते।।


परन्तु जो मनुष्य आत्मामें ही रमण करनेवाला और आत्मामें ही तृप्त तथा 

आत्मामें ही सन्तुष्ट हो, उसके लिये कोई कर्तव्य नहीं है।।3.17।।



Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।