कर्मन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्।

 श्री राधा


कर्मन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्।


इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते।।


जो मूढ़बुध्दि मनुष्य समस्त इन्द्रियोंको हठपूर्वक ऊपरसे रोककर मनसे 

उन इन्द्रियोंके विषयोंका चिन्तन करता रहता है, वह मिथ्याचारी अर्थात् दम्भी 

कहा जाता है।।3.6।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।