या निशा सर्वभूतानां तस्यां जागर्ति संयमी।

 श्री राधा


या निशा सर्वभूतानां तस्यां जागर्ति संयमी।


यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः।।


सम्पूर्ण प्राणियोंके लिये जो रात्रिक समान है, उस नित्य ज्ञानस्वरूप 

परमानन्दकी प्राप्तिमें स्थितप्रज्ञ योगी जागता है और जिस नाशवान् सांसारिक 

सुखकी प्राप्तिमें सब प्राणी जागते हैं, परमात्माके तत्वको जाननेवाले मुनिके 

लिये वह रात्रिके समान है।2.69।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।