न कर्मणामनारम्भान्नैष्कम्र्यं पुरूषोऽन्शुते।

श्री राधा


न कर्मणामनारम्भान्नैष्कम्र्यं पुरूषोऽन्शुते।


न च सन्नयसनादेव सिध्दं समधिगच्छति।।


मनुष्य न तो कर्मोंका आरम्भ किये बिना निष्कर्मताको यानी 

योगनिष्ठाको प्राप्त होता है और न कर्मोंके केवल त्यागमात्रसे सिध्दि यानी 

सांख्यनिष्ठाको ही प्राप्त होता है।।3.4।।



Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।