न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा।

 श्री राधा


न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा।


इति मां योऽभिजानाति कर्मभिर्न स बध्यते।।


कर्मोंके फलमें मेरी स्पृहा नहीं है, इसलिये मुझे कर्म लिप्त नहीं करते-इस 

प्रकार जो मुझे तत्वसे जान लेता है, वह भी कर्मोंसे नहीं बँधता।।4.14।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।