एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।

 श्री राधा


एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।


स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्दति।।


हे अर्जुन! यह ब्रह्मको प्राप्त हुए पुरूषकी स्थिति है, इसको प्राप्त होकर 

योगी कभी मोहित नहीं होता और अन्तकालमें भी इस ब्राह्मी स्थितिमें स्थित 

होकर ब्रह्मानन्दको प्राप्त हो जाता है।।2.72।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।