तत्ववित्तु महाबाहो गुणकर्मविभागयोः।

 श्री राधा


तत्ववित्तु महाबाहो गुणकर्मविभागयोः।


गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते।।


परन्तु हे महाबाहो! गुणविभाग और कर्मविभाग के तत्व को जाननेवाला 

ज्ञानयोगी सम्पूर्ण गुण ही गुणोंमें बरत रहे हैं, ऐसा समझकर  उनमें आसक्त 

नहीं होता।।3.28।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।