सदृशं चेष्टते स्वस्याः प्रकृतेज्र्ञानवानपि।

 श्री राधा


सदृशं चेष्टते स्वस्याः प्रकृतेज्र्ञानवानपि।


प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति।।


सभी प्राणी प्रकृतिको प्राप्त होते हैं अर्थात् अपने स्वभावके परवश हुए 

कर्म करते हैं। ज्ञानवान् भी अपनी प्रकृतिके अनुसार चेष्ठा करता है। फि इसमें 

किसीका हठ क्या करेगा?।।3.33।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।