इमं विवस्वते योगं प्रोक्तवानहमव्ययम्।

 श्री राधा


इमं विवस्वते योगं प्रोक्तवानहमव्ययम्।


विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।


श्रीभगवान् बोले-मैंने इस अविनाशी योगको सूर्यसे कहा था, सूर्यने अपने 

पुत्र वैवस्वत मनुसे कहा और मनुने अपने पुत्र राजा इक्ष्वाकुसे कहा।।4.1।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।