कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।

 श्री राधा


कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।


स बुध्दिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्।।


जो मनुष्य कर्ममें अकर्म देखता है और अकर्ममें कर्म देखता है, वह 

मनुष्योंमें बुध्दिमान् है और वह योगी समस्त कर्मोंको करनेवाला है।।4.18।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।