यस्य सर्वे समारम्भाः कामसक्ङल्पवर्जिताः।

 श्री राधा


यस्य सर्वे समारम्भाः कामसक्ङल्पवर्जिताः।


ज्ञानाग्रिदग्धकर्माणं तमाहुः पण्डितं बुधाः।।


जिसके सम्पूर्ण शास्त्रसम्मत कर्म बिना कामना और संकल्पके होते हैं 

तथा जिसके समस्त कर्म ज्ञानरूप अग्निके द्वारा भस्म हो गये हैं, उस 

महापुरूष को ज्ञानीजन भी पण्डित कहते हैं।।4.19।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।