नास्ति बुध्दिरयुक्तस्य न चायुक्तस्य भावना।

  श्री राधा


नास्ति बुध्दिरयुक्तस्य न चायुक्तस्य भावना।


न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्।।


न जीते हुए मन और इन्द्रियोंवाले पुरूषमें निश्चयात्मिका बुध्दि नहीं होती 

और उस अयुक्त मनुष्यके अन्तःकरणमें भावना भी नहीं होती तथा 

भावनाहीन मनुष्यको शान्ति नहीं मिलती और शान्तिरहित मनुष्यको सुख 

कैसे मिल सकता है?।।2.66।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।