प्रसादे सर्वदुःखानां हानिरस्योपजायते।

 श्री राधा


प्रसादे सर्वदुःखानां हानिरस्योपजायते।


प्रसन्नचेतसो ह्याशु बुध्दिः पर्यवतिष्ठते।।


अन्तःकरणकी प्रसन्नता होनेपर इसके सम्पूर्ण दुःखोंका अभाव हो जाता है 

और उस प्रसन्नचित्तवाले कर्मयोगीकी बुध्दि शीघ्र ही सब ओरसे हटकर एक 

परमात्मामें ही भलीभाँति स्थिर हो जाती है।।2.65।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।