सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।

 श्री राधा


सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।


कुर्याद्विद्वांस्तथासक्तच्शिकीर्षुलोकसङ्ग्रहम्।।


हे भारत! कर्ममें आसक्त हुए अज्ञानीजन जिस प्रकार कर्म करते हैं, 

आसक्तिरहित विद्वान् भी लोकसंग्रह करना चाहता हुआ उसी प्रकार कर्म 

करे।।3.25।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।