अजोऽपि सन्नव्ययात्मा भूतानामीव्शरोऽपि सन्।

 श्री राधा


अजोऽपि सन्नव्ययात्मा भूतानामीव्शरोऽपि सन्।


प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया।।


मैं अजन्मा और अविनाशीस्वरूप होते हुए भी तथा समस्त प्राणियोंका 

ईश्वर होते हुए भी अपनी प्रकृतिको अधीन करके अपनी योगमायासे प्रकट 

होता हूँ।।4.6।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।