न बुध्दिभेदं जनयेदज्ञानां कर्मसग्ङिनाम्।

 श्री राधा


न बुध्दिभेदं जनयेदज्ञानां कर्मसग्ङिनाम्।


जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन्।।


परमात्माके स्वरूपमें अटल स्थित हुए ज्ञानी पुरूषको चाहिये कि वह 

शास्त्रविहित कर्मोंमें आसक्तिवाले अज्ञानियोंकी बुध्दिमें भ्रम अर्थात् कर्मोंमें 

अश्रध्दा उत्पन्न न करे। किन्तु स्वयं शास्त्रविहित समस्त कर्म भलीभाँति करता 

हुआ उनसे भी वैसे ही करवावे।।3.26।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।