कर्मणो ह्यपि बोध्दव्यं बोध्दव्यं च विकर्मणः।

 श्री राधा


कर्मणो ह्यपि बोध्दव्यं बोध्दव्यं च विकर्मणः।


अकर्मणच्श बोध्दव्यं गहना कर्मणो गतिः।।


कर्मका स्वरूप भी जानना चाहिये और अकर्मका स्वरूप भी जानना 

चाहिये तथा विकर्मका स्वरूप भी जानना चाहिये; क्योंकि कर्मकी गति गहन 

है।।4.17।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।