एवं बुध्देः परं बुद्ध्वा संस्तभ्यात्मानमात्मना।

 श्री राधा



एवं बुध्देः परं बुद्ध्वा संस्तभ्यात्मानमात्मना।



जहि शत्रुं महाबाहो कामरूपं दुरासदम्।।



इस प्रकार बुध्दिसे पर अर्थात् सूक्ष्म, बलवान् और अत्यन्त श्रेष्ठ 

आत्माको 

जानकर और बुध्दिके द्वारा मनको वशमें करके हे महाबाहो! तू इस 

कामरूप 

दुर्जय शत्रुको मार डाल।।3.43।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।