ज्यायसी चेत्कर्मणस्ते मता बुध्दिर्जनार्दन।

 श्री राधा


ज्यायसी चेत्कर्मणस्ते मता बुध्दिर्जनार्दन।


तत्किं कर्मणि घोरे मां नियोजयसि केशव।।


अर्जुन बोले- हे जनार्दन! यदि आपको कर्मकी अपेक्षा ज्ञान श्रेष्ठ मान्य है तो 

फिर हे केशव! मुझे भयक्ङर कर्ममें क्यों लगाते हैं?।।3.1।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।