इन्द्रियाणि मनो बुध्दिरस्याधिष्ठानमुच्यते।

 श्री राधा


इन्द्रियाणि मनो बुध्दिरस्याधिष्ठानमुच्यते।


एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्।।


इन्द्रियाँ, मन और बुध्दि-ये सब इसके वासस्थान कहे जाते हैं। यह काम 

इन मन, बुध्दि और इन्द्रियोंके द्वारा ही ज्ञानको आच्छादित करके जीवात्माको 

मोहित करता है।।3.40।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।