प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु।

 श्री राधा


प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु।


तानकृत्स्न्नविदो मन्दान्कृत्स्न्नविन्न विचालयेत्।।


प्रकृतिके गुणोंसे अत्यन्त मोहित हुए मनुष्य गुणोंमें और कर्मोंमें आसक्त 

रहते हैं, उन पूर्णतया न समझनेवाले मन्दबुध्दि अज्ञानियोंको पूर्णतया 

जाननेवाला ज्ञानी विचलित न करे।।3.29।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।