स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः

 श्री राधा


स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः


भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्।।


तू मेरा भक्त और प्रिय सखा है, इसलिये वही यह पुरातन योग आज मैंने तुझको 

कहा है; क्योंकि यह बड़ा ही उत्तम रहस्य है अर्थात् गुप्त रखनेयोग्य विषय 

है।।4.3।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।