यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन।

 श्री राधा


यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन।


कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते।।


किन्तु हे अर्जुन! जो पुरूष मनसे इन्द्रियोंको वशमें करके अनासक्त हुआ 

समस्त इन्द्रियोंद्वारा कर्मयोगका आचरण करता है, वही श्रेष्ठ है।।3.7।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।