इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।

 श्री राधा


इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।


तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ।।


इन्द्रिय-इन्द्रियके अर्थमें अर्थात् प्रत्येक इन्द्रियके विषयमें राग और द्वेष 

छिपे हुए स्थित हैं। मनुष्योंको उन दोनों ही इसके कल्याणमार्गमें विन्घ 

करनेवाले महान् शत्रु हैं।।3.34।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।