यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।

 श्री राधा


यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।


अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।।


हे भारत! जब-जब धर्मकी हानि और अधर्मकी वृध्दि होती है, तब-तब ही 

मैं अपने रूपको रचता हूँ अर्थात् साकाररूपसे लोगोंके सम्मुख प्रकट होता 

हूँ।।4.7।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।