यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धः।

 श्री राधा


यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धः।


तदर्थं कर्म कौन्तेय मुक्तसग्ङः समाचर।।


यज्ञके निमित्त किये जानेवाले कर्मोंसे अतिरिक्त दूसरे कर्मोंमें लगा हुआ 

ही यह मनुष्यसमुदाय कर्मोंसे बँधता है। इसलिये हे अर्जुन! तू आसक्तिसे 

रहित होकर उस यज्ञके निमित्त ही भलीभाँति कर्तव्यकर्म कर।।3.9।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।