बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।

 श्री राधा


बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।


तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप।।


श्रीभगवान् बोले-हे परंतप अर्जुन! मेरे और तेरे बहुत-से जन्म हो चुके हैं। 

उन सबको तू नहीं जानता, किन्तु मैं जानता हूँ।।4.5।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।