आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा।

 श्री राधा


आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा।


कामरूपेण कौन्तेय दुष्पूरेणानलेन च।।


और हे अर्जुन! इस अग्निके समान कभी न पूर्ण होनेवाले कामरूप 

ज्ञानियोंके नित्य वैरीके द्वारा मनुष्यका ज्ञान ढ़का  हुआ है।।3.39।।



Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।