कर्मणैव हि संसिध्दिमास्थिता जनकादयः।

 श्री राधा


कर्मणैव हि संसिध्दिमास्थिता जनकादयः।


लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि।।


जनकादि ज्ञानीजन भी आसक्तिरहित कर्मद्वारा ही परम सिध्दको प्राप्त 

हुए थे। इसलिये तथा लोकसंग्रहको देखते हुए भी तू कर्म करनेके ही योग्य है 

अर्थात् तुझे कर्म करना ही उचित है।।3.20।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।