न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।

 श्री राधा


न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।


तत्स्वयं योगसंसिध्दिः कालेनात्मनि विन्दति।।


इस संसारमें ज्ञानके समान पवित्र करनेवाला निःसंदेह कुछ भी नहीं है। 

उस ज्ञानको कितने ही कालसे कर्मयोगके द्वारा शुध्दान्तःकरण हुआ मनुष्य 

अपने-आप ही आत्मामें पा लेता है।।4.38।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।