श्रध्दावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः।

 श्री राधा


श्रध्दावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः।


ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति।।


जितेन्द्रिय, साधनपरायण और श्रध्दावान् मनुष्य ज्ञानको प्राप्त होता है तथा 

ज्ञानको प्राप्त होकर वह बिना विलम्बके - तत्काल ही भगवत्प्राप्तिरूप परम 

शान्तिको प्राप्त हो जाता है।।4.39।।


Comments

Popular posts from this blog

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किच्ञन।

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।